ऋञ्जमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
ସମ୍ବୋଧନ
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ଦ୍ୱିତୀୟା
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
ତୃତୀୟା
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ଚତୁର୍ଥୀ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ପଞ୍ଚମୀ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ଷଷ୍ଠୀ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
ସପ୍ତମୀ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
ସମ୍ବୋଧନ
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ଦ୍ୱିତୀୟା
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
ତୃତୀୟା
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ଚତୁର୍ଥୀ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ପଞ୍ଚମୀ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ଷଷ୍ଠୀ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
ସପ୍ତମୀ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


ଅନ୍ୟ