ऋञ्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
ಸಂಬೋಧನ
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ದ್ವಿತೀಯಾ
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
ತೃತೀಯಾ
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ಚತುರ್ಥೀ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ಪಂಚಮೀ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ಷಷ್ಠೀ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
ಸಪ್ತಮೀ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
ಸಂಬೋಧನ
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ದ್ವಿತೀಯಾ
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
ತೃತೀಯಾ
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ಚತುರ್ಥೀ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ಪಂಚಮೀ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ಷಷ್ಠೀ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
ಸಪ್ತಮೀ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


ಇತರರು