ऋञ्जक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
ସମ୍ବୋଧନ
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ଦ୍ୱିତୀୟା
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
ତୃତୀୟା
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ଚତୁର୍ଥୀ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ପଞ୍ଚମୀ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ଷଷ୍ଠୀ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
ସପ୍ତମୀ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
ସମ୍ବୋଧନ
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ଦ୍ୱିତୀୟା
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
ତୃତୀୟା
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
ଚତୁର୍ଥୀ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ପଞ୍ଚମୀ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ଷଷ୍ଠୀ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
ସପ୍ତମୀ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


ଅନ୍ୟ