ऋच्छनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ದ್ವಿತೀಯಾ
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
ತೃತೀಯಾ
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ಚತುರ್ಥೀ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ಪಂಚಮೀ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ಷಷ್ಠೀ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
ಸಪ್ತಮೀ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ದ್ವಿತೀಯಾ
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
ತೃತೀಯಾ
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ಚತುರ್ಥೀ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ಪಂಚಮೀ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ಷಷ್ಠೀ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
ಸಪ್ತಮೀ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


ಇತರರು