ऋच्छनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ଦ୍ୱିତୀୟା
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
ତୃତୀୟା
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ଚତୁର୍ଥୀ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ପଞ୍ଚମୀ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ଷଷ୍ଠୀ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
ସପ୍ତମୀ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ଦ୍ୱିତୀୟା
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
ତୃତୀୟା
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
ଚତୁର୍ଥୀ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ପଞ୍ଚମୀ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ଷଷ୍ଠୀ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
ସପ୍ତମୀ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


ଅନ୍ୟ