ऋच्छक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
ಸಂಬೋಧನ
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ದ್ವಿತೀಯಾ
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
ತೃತೀಯಾ
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ಚತುರ್ಥೀ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ಪಂಚಮೀ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ಷಷ್ಠೀ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
ಸಪ್ತಮೀ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
ಸಂಬೋಧನ
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ದ್ವಿತೀಯಾ
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
ತೃತೀಯಾ
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ಚತುರ್ಥೀ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ಪಂಚಮೀ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ಷಷ್ಠೀ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
ಸಪ್ತಮೀ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


ಇತರರು