ऋच्छक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
ସମ୍ବୋଧନ
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ଦ୍ୱିତୀୟା
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
ତୃତୀୟା
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ଚତୁର୍ଥୀ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ପଞ୍ଚମୀ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ଷଷ୍ଠୀ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
ସପ୍ତମୀ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
ସମ୍ବୋଧନ
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ଦ୍ୱିତୀୟା
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
ତୃତୀୟା
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
ଚତୁର୍ଥୀ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ପଞ୍ଚମୀ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
ଷଷ୍ଠୀ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
ସପ୍ତମୀ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


ଅନ୍ୟ