ऋक्ष ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋक्षम्
ऋक्षे
ऋक्षाणि
ಸಂಬೋಧನ
ऋक्ष
ऋक्षे
ऋक्षाणि
ದ್ವಿತೀಯಾ
ऋक्षम्
ऋक्षे
ऋक्षाणि
ತೃತೀಯಾ
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ಚತುರ್ಥೀ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
ಪಂಚಮೀ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ಷಷ್ಠೀ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
ಸಪ್ತಮೀ
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋक्षम्
ऋक्षे
ऋक्षाणि
ಸಂಬೋಧನ
ऋक्ष
ऋक्षे
ऋक्षाणि
ದ್ವಿತೀಯಾ
ऋक्षम्
ऋक्षे
ऋक्षाणि
ತೃತೀಯಾ
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ಚತುರ್ಥೀ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
ಪಂಚಮೀ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ಷಷ್ಠೀ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
ಸಪ್ತಮೀ
ऋक्षे
ऋक्षयोः
ऋक्षेषु


ಇತರರು