ऋक्ष ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋक्षम्
ऋक्षे
ऋक्षाणि
ସମ୍ବୋଧନ
ऋक्ष
ऋक्षे
ऋक्षाणि
ଦ୍ୱିତୀୟା
ऋक्षम्
ऋक्षे
ऋक्षाणि
ତୃତୀୟା
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ଚତୁର୍ଥୀ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
ପଞ୍ଚମୀ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ଷଷ୍ଠୀ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
ସପ୍ତମୀ
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋक्षम्
ऋक्षे
ऋक्षाणि
ସମ୍ବୋଧନ
ऋक्ष
ऋक्षे
ऋक्षाणि
ଦ୍ୱିତୀୟା
ऋक्षम्
ऋक्षे
ऋक्षाणि
ତୃତୀୟା
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
ଚତୁର୍ଥୀ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
ପଞ୍ଚମୀ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ଷଷ୍ଠୀ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
ସପ୍ତମୀ
ऋक्षे
ऋक्षयोः
ऋक्षेषु


ଅନ୍ୟ