ऊहक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊहकः
ऊहकौ
ऊहकाः
ಸಂಬೋಧನ
ऊहक
ऊहकौ
ऊहकाः
ದ್ವಿತೀಯಾ
ऊहकम्
ऊहकौ
ऊहकान्
ತೃತೀಯಾ
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
ಚತುರ್ಥೀ
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
ಪಂಚಮೀ
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
ಷಷ್ಠೀ
ऊहकस्य
ऊहकयोः
ऊहकानाम्
ಸಪ್ತಮೀ
ऊहके
ऊहकयोः
ऊहकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊहकः
ऊहकौ
ऊहकाः
ಸಂಬೋಧನ
ऊहक
ऊहकौ
ऊहकाः
ದ್ವಿತೀಯಾ
ऊहकम्
ऊहकौ
ऊहकान्
ತೃತೀಯಾ
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
ಚತುರ್ಥೀ
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
ಪಂಚಮೀ
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
ಷಷ್ಠೀ
ऊहकस्य
ऊहकयोः
ऊहकानाम्
ಸಪ್ತಮೀ
ऊहके
ऊहकयोः
ऊहकेषु


ಇತರರು