ऊहक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऊहकः
ऊहकौ
ऊहकाः
संबोधन
ऊहक
ऊहकौ
ऊहकाः
द्वितीया
ऊहकम्
ऊहकौ
ऊहकान्
तृतीया
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
चतुर्थी
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
पंचमी
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
षष्ठी
ऊहकस्य
ऊहकयोः
ऊहकानाम्
सप्तमी
ऊहके
ऊहकयोः
ऊहकेषु
 
एक
द्वि
अनेक
प्रथमा
ऊहकः
ऊहकौ
ऊहकाः
सम्बोधन
ऊहक
ऊहकौ
ऊहकाः
द्वितीया
ऊहकम्
ऊहकौ
ऊहकान्
तृतीया
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
चतुर्थी
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
पञ्चमी
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
षष्ठी
ऊहकस्य
ऊहकयोः
ऊहकानाम्
सप्तमी
ऊहके
ऊहकयोः
ऊहकेषु


इतर