ऊषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊषकः
ऊषकौ
ऊषकाः
ಸಂಬೋಧನ
ऊषक
ऊषकौ
ऊषकाः
ದ್ವಿತೀಯಾ
ऊषकम्
ऊषकौ
ऊषकान्
ತೃತೀಯಾ
ऊषकेण
ऊषकाभ्याम्
ऊषकैः
ಚತುರ್ಥೀ
ऊषकाय
ऊषकाभ्याम्
ऊषकेभ्यः
ಪಂಚಮೀ
ऊषकात् / ऊषकाद्
ऊषकाभ्याम्
ऊषकेभ्यः
ಷಷ್ಠೀ
ऊषकस्य
ऊषकयोः
ऊषकाणाम्
ಸಪ್ತಮೀ
ऊषके
ऊषकयोः
ऊषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊषकः
ऊषकौ
ऊषकाः
ಸಂಬೋಧನ
ऊषक
ऊषकौ
ऊषकाः
ದ್ವಿತೀಯಾ
ऊषकम्
ऊषकौ
ऊषकान्
ತೃತೀಯಾ
ऊषकेण
ऊषकाभ्याम्
ऊषकैः
ಚತುರ್ಥೀ
ऊषकाय
ऊषकाभ्याम्
ऊषकेभ्यः
ಪಂಚಮೀ
ऊषकात् / ऊषकाद्
ऊषकाभ्याम्
ऊषकेभ्यः
ಷಷ್ಠೀ
ऊषकस्य
ऊषकयोः
ऊषकाणाम्
ಸಪ್ತಮೀ
ऊषके
ऊषकयोः
ऊषकेषु


ಇತರರು