ऊर्णुवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ಸಂಬೋಧನ
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ದ್ವಿತೀಯಾ
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
ತೃತೀಯಾ
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ಚತುರ್ಥೀ
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ಪಂಚಮೀ
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ಷಷ್ಠೀ
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
ಸಪ್ತಮೀ
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ಸಂಬೋಧನ
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ದ್ವಿತೀಯಾ
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
ತೃತೀಯಾ
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ಚತುರ್ಥೀ
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ಪಂಚಮೀ
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ಷಷ್ಠೀ
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
ಸಪ್ತಮೀ
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु


ಇತರರು