ऊर्णुवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ସମ୍ବୋଧନ
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ଦ୍ୱିତୀୟା
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
ତୃତୀୟା
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ଚତୁର୍ଥୀ
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ପଞ୍ଚମୀ
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ଷଷ୍ଠୀ
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
ସପ୍ତମୀ
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ସମ୍ବୋଧନ
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
ଦ୍ୱିତୀୟା
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
ତୃତୀୟା
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
ଚତୁର୍ଥୀ
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ପଞ୍ଚମୀ
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ଷଷ୍ଠୀ
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
ସପ୍ତମୀ
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु


ଅନ୍ୟ