ऊर्णव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
ಸಂಬೋಧನ
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
ದ್ವಿತೀಯಾ
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
ತೃತೀಯಾ
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
ಚತುರ್ಥೀ
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
ಪಂಚಮೀ
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
ಷಷ್ಠೀ
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
ಸಪ್ತಮೀ
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
ಸಂಬೋಧನ
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
ದ್ವಿತೀಯಾ
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
ತೃತೀಯಾ
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
ಚತುರ್ಥೀ
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
ಪಂಚಮೀ
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
ಷಷ್ಠೀ
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
ಸಪ್ತಮೀ
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु


ಇತರರು