ऊरव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊरव्यः
ऊरव्यौ
ऊरव्याः
ಸಂಬೋಧನ
ऊरव्य
ऊरव्यौ
ऊरव्याः
ದ್ವಿತೀಯಾ
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
ತೃತೀಯಾ
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ಚತುರ್ಥೀ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
ಪಂಚಮೀ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ಷಷ್ಠೀ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
ಸಪ್ತಮೀ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊरव्यः
ऊरव्यौ
ऊरव्याः
ಸಂಬೋಧನ
ऊरव्य
ऊरव्यौ
ऊरव्याः
ದ್ವಿತೀಯಾ
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
ತೃತೀಯಾ
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
ಚತುರ್ಥೀ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
ಪಂಚಮೀ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
ಷಷ್ಠೀ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
ಸಪ್ತಮೀ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु