ऊनयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
ಸಂಬೋಧನ
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ದ್ವಿತೀಯಾ
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
ತೃತೀಯಾ
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ಚತುರ್ಥೀ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ಪಂಚಮೀ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ಷಷ್ಠೀ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
ಸಪ್ತಮೀ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
ಸಂಬೋಧನ
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ದ್ವಿತೀಯಾ
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
ತೃತೀಯಾ
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
ಚತುರ್ಥೀ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ಪಂಚಮೀ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
ಷಷ್ಠೀ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
ಸಪ್ತಮೀ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


ಇತರರು