ऊठ्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऊठ्यः
ऊठ्यौ
ऊठ्याः
संबोधन
ऊठ्य
ऊठ्यौ
ऊठ्याः
द्वितीया
ऊठ्यम्
ऊठ्यौ
ऊठ्यान्
तृतीया
ऊठ्येन
ऊठ्याभ्याम्
ऊठ्यैः
चतुर्थी
ऊठ्याय
ऊठ्याभ्याम्
ऊठ्येभ्यः
पंचमी
ऊठ्यात् / ऊठ्याद्
ऊठ्याभ्याम्
ऊठ्येभ्यः
षष्ठी
ऊठ्यस्य
ऊठ्ययोः
ऊठ्यानाम्
सप्तमी
ऊठ्ये
ऊठ्ययोः
ऊठ्येषु
 
एक
द्वि
अनेक
प्रथमा
ऊठ्यः
ऊठ्यौ
ऊठ्याः
सम्बोधन
ऊठ्य
ऊठ्यौ
ऊठ्याः
द्वितीया
ऊठ्यम्
ऊठ्यौ
ऊठ्यान्
तृतीया
ऊठ्येन
ऊठ्याभ्याम्
ऊठ्यैः
चतुर्थी
ऊठ्याय
ऊठ्याभ्याम्
ऊठ्येभ्यः
पञ्चमी
ऊठ्यात् / ऊठ्याद्
ऊठ्याभ्याम्
ऊठ्येभ्यः
षष्ठी
ऊठ्यस्य
ऊठ्ययोः
ऊठ्यानाम्
सप्तमी
ऊठ्ये
ऊठ्ययोः
ऊठ्येषु


इतर