ऊचिवस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
ಸಂಬೋಧನ
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
ದ್ವಿತೀಯಾ
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
ತೃತೀಯಾ
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
ಚತುರ್ಥೀ
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
ಪಂಚಮೀ
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
ಷಷ್ಠೀ
ऊचुषः
ऊचुषोः
ऊचुषाम्
ಸಪ್ತಮೀ
ऊचुषि
ऊचुषोः
ऊचिवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
ಸಂಬೋಧನ
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
ದ್ವಿತೀಯಾ
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
ತೃತೀಯಾ
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
ಚತುರ್ಥೀ
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
ಪಂಚಮೀ
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
ಷಷ್ಠೀ
ऊचुषः
ऊचुषोः
ऊचुषाम्
ಸಪ್ತಮೀ
ऊचुषि
ऊचुषोः
ऊचिवत्सु


ಇತರರು