ऊचिवस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
संबोधन
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
द्वितीया
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
तृतीया
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
चतुर्थी
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
पंचमी
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
षष्ठी
ऊचुषः
ऊचुषोः
ऊचुषाम्
सप्तमी
ऊचुषि
ऊचुषोः
ऊचिवत्सु
 
एक
द्वि
अनेक
प्रथमा
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
सम्बोधन
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
द्वितीया
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
तृतीया
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
चतुर्थी
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
पञ्चमी
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
षष्ठी
ऊचुषः
ऊचुषोः
ऊचुषाम्
सप्तमी
ऊचुषि
ऊचुषोः
ऊचिवत्सु


इतर