उष्णता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उष्णता
उष्णते
उष्णताः
ಸಂಬೋಧನ
उष्णते
उष्णते
उष्णताः
ದ್ವಿತೀಯಾ
उष्णताम्
उष्णते
उष्णताः
ತೃತೀಯಾ
उष्णतया
उष्णताभ्याम्
उष्णताभिः
ಚತುರ್ಥೀ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
ಪಂಚಮೀ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
ಷಷ್ಠೀ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
ಸಪ್ತಮೀ
उष्णतायाम्
उष्णतयोः
उष्णतासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उष्णता
उष्णते
उष्णताः
ಸಂಬೋಧನ
उष्णते
उष्णते
उष्णताः
ದ್ವಿತೀಯಾ
उष्णताम्
उष्णते
उष्णताः
ತೃತೀಯಾ
उष्णतया
उष्णताभ्याम्
उष्णताभिः
ಚತುರ್ಥೀ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
ಪಂಚಮೀ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
ಷಷ್ಠೀ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
ಸಪ್ತಮೀ
उष्णतायाम्
उष्णतयोः
उष्णतासु