उष्णकाल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उष्णकालः
उष्णकालौ
उष्णकालाः
ಸಂಬೋಧನ
उष्णकाल
उष्णकालौ
उष्णकालाः
ದ್ವಿತೀಯಾ
उष्णकालम्
उष्णकालौ
उष्णकालान्
ತೃತೀಯಾ
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
ಚತುರ್ಥೀ
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
ಪಂಚಮೀ
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
ಷಷ್ಠೀ
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
ಸಪ್ತಮೀ
उष्णकाले
उष्णकालयोः
उष्णकालेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उष्णकालः
उष्णकालौ
उष्णकालाः
ಸಂಬೋಧನ
उष्णकाल
उष्णकालौ
उष्णकालाः
ದ್ವಿತೀಯಾ
उष्णकालम्
उष्णकालौ
उष्णकालान्
ತೃತೀಯಾ
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
ಚತುರ್ಥೀ
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
ಪಂಚಮೀ
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
ಷಷ್ಠೀ
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
ಸಪ್ತಮೀ
उष्णकाले
उष्णकालयोः
उष्णकालेषु