उषःकल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उषःकलः
उषःकलौ
उषःकलाः
ಸಂಬೋಧನ
उषःकल
उषःकलौ
उषःकलाः
ದ್ವಿತೀಯಾ
उषःकलम्
उषःकलौ
उषःकलान्
ತೃತೀಯಾ
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
ಚತುರ್ಥೀ
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
ಪಂಚಮೀ
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
ಷಷ್ಠೀ
उषःकलस्य
उषःकलयोः
उषःकलानाम्
ಸಪ್ತಮೀ
उषःकले
उषःकलयोः
उषःकलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उषःकलः
उषःकलौ
उषःकलाः
ಸಂಬೋಧನ
उषःकल
उषःकलौ
उषःकलाः
ದ್ವಿತೀಯಾ
उषःकलम्
उषःकलौ
उषःकलान्
ತೃತೀಯಾ
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
ಚತುರ್ಥೀ
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
ಪಂಚಮೀ
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
ಷಷ್ಠೀ
उषःकलस्य
उषःकलयोः
उषःकलानाम्
ಸಪ್ತಮೀ
उषःकले
उषःकलयोः
उषःकलेषु