उल्लसित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उल्लसितः
उल्लसितौ
उल्लसिताः
ಸಂಬೋಧನ
उल्लसित
उल्लसितौ
उल्लसिताः
ದ್ವಿತೀಯಾ
उल्लसितम्
उल्लसितौ
उल्लसितान्
ತೃತೀಯಾ
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ಚತುರ್ಥೀ
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
ಪಂಚಮೀ
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ಷಷ್ಠೀ
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
ಸಪ್ತಮೀ
उल्लसिते
उल्लसितयोः
उल्लसितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उल्लसितः
उल्लसितौ
उल्लसिताः
ಸಂಬೋಧನ
उल्लसित
उल्लसितौ
उल्लसिताः
ದ್ವಿತೀಯಾ
उल्लसितम्
उल्लसितौ
उल्लसितान्
ತೃತೀಯಾ
उल्लसितेन
उल्लसिताभ्याम्
उल्लसितैः
ಚತುರ್ಥೀ
उल्लसिताय
उल्लसिताभ्याम्
उल्लसितेभ्यः
ಪಂಚಮೀ
उल्लसितात् / उल्लसिताद्
उल्लसिताभ्याम्
उल्लसितेभ्यः
ಷಷ್ಠೀ
उल्लसितस्य
उल्लसितयोः
उल्लसितानाम्
ಸಪ್ತಮೀ
उल्लसिते
उल्लसितयोः
उल्लसितेषु


ಇತರರು