उमा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उमा
उमे
उमाः
ಸಂಬೋಧನ
उमे
उमे
उमाः
ದ್ವಿತೀಯಾ
उमाम्
उमे
उमाः
ತೃತೀಯಾ
उमया
उमाभ्याम्
उमाभिः
ಚತುರ್ಥೀ
उमायै
उमाभ्याम्
उमाभ्यः
ಪಂಚಮೀ
उमायाः
उमाभ्याम्
उमाभ्यः
ಷಷ್ಠೀ
उमायाः
उमयोः
उमानाम्
ಸಪ್ತಮೀ
उमायाम्
उमयोः
उमासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उमा
उमे
उमाः
ಸಂಬೋಧನ
उमे
उमे
उमाः
ದ್ವಿತೀಯಾ
उमाम्
उमे
उमाः
ತೃತೀಯಾ
उमया
उमाभ्याम्
उमाभिः
ಚತುರ್ಥೀ
उमायै
उमाभ्याम्
उमाभ्यः
ಪಂಚಮೀ
उमायाः
उमाभ्याम्
उमाभ्यः
ಷಷ್ಠೀ
उमायाः
उमयोः
उमानाम्
ಸಪ್ತಮೀ
उमायाम्
उमयोः
उमासु