उब्जित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उब्जितः
उब्जितौ
उब्जिताः
ಸಂಬೋಧನ
उब्जित
उब्जितौ
उब्जिताः
ದ್ವಿತೀಯಾ
उब्जितम्
उब्जितौ
उब्जितान्
ತೃತೀಯಾ
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
ಚತುರ್ಥೀ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
ಪಂಚಮೀ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
ಷಷ್ಠೀ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
ಸಪ್ತಮೀ
उब्जिते
उब्जितयोः
उब्जितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उब्जितः
उब्जितौ
उब्जिताः
ಸಂಬೋಧನ
उब्जित
उब्जितौ
उब्जिताः
ದ್ವಿತೀಯಾ
उब्जितम्
उब्जितौ
उब्जितान्
ತೃತೀಯಾ
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
ಚತುರ್ಥೀ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
ಪಂಚಮೀ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
ಷಷ್ಠೀ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
ಸಪ್ತಮೀ
उब्जिते
उब्जितयोः
उब्जितेषु


ಇತರರು