उपानह् ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उपानत् / उपानद्
उपानहौ
उपानहः
ಸಂಬೋಧನ
उपानत् / उपानद्
उपानहौ
उपानहः
ದ್ವಿತೀಯಾ
उपानहम्
उपानहौ
उपानहः
ತೃತೀಯಾ
उपानहा
उपानद्भ्याम्
उपानद्भिः
ಚತುರ್ಥೀ
उपानहे
उपानद्भ्याम्
उपानद्भ्यः
ಪಂಚಮೀ
उपानहः
उपानद्भ्याम्
उपानद्भ्यः
ಷಷ್ಠೀ
उपानहः
उपानहोः
उपानहाम्
ಸಪ್ತಮೀ
उपानहि
उपानहोः
उपानत्सु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उपानत् / उपानद्
उपानहौ
उपानहः
ಸಂಬೋಧನ
उपानत् / उपानद्
उपानहौ
उपानहः
ದ್ವಿತೀಯಾ
उपानहम्
उपानहौ
उपानहः
ತೃತೀಯಾ
उपानहा
उपानद्भ्याम्
उपानद्भिः
ಚತುರ್ಥೀ
उपानहे
उपानद्भ्याम्
उपानद्भ्यः
ಪಂಚಮೀ
उपानहः
उपानद्भ्याम्
उपानद्भ्यः
ಷಷ್ಠೀ
उपानहः
उपानहोः
उपानहाम्
ಸಪ್ತಮೀ
उपानहि
उपानहोः
उपानत्सु