उपसर्ग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उपसर्गः
उपसर्गौ
उपसर्गाः
ಸಂಬೋಧನ
उपसर्ग
उपसर्गौ
उपसर्गाः
ದ್ವಿತೀಯಾ
उपसर्गम्
उपसर्गौ
उपसर्गान्
ತೃತೀಯಾ
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ಚತುರ್ಥೀ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
ಪಂಚಮೀ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ಷಷ್ಠೀ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
ಸಪ್ತಮೀ
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उपसर्गः
उपसर्गौ
उपसर्गाः
ಸಂಬೋಧನ
उपसर्ग
उपसर्गौ
उपसर्गाः
ದ್ವಿತೀಯಾ
उपसर्गम्
उपसर्गौ
उपसर्गान्
ತೃತೀಯಾ
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ಚತುರ್ಥೀ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
ಪಂಚಮೀ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ಷಷ್ಠೀ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
ಸಪ್ತಮೀ
उपसर्गे
उपसर्गयोः
उपसर्गेषु