उपसर्ग ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
उपसर्गः
उपसर्गौ
उपसर्गाः
ସମ୍ବୋଧନ
उपसर्ग
उपसर्गौ
उपसर्गाः
ଦ୍ୱିତୀୟା
उपसर्गम्
उपसर्गौ
उपसर्गान्
ତୃତୀୟା
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ଚତୁର୍ଥୀ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
ପଞ୍ଚମୀ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ଷଷ୍ଠୀ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
ସପ୍ତମୀ
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
उपसर्गः
उपसर्गौ
उपसर्गाः
ସମ୍ବୋଧନ
उपसर्ग
उपसर्गौ
उपसर्गाः
ଦ୍ୱିତୀୟା
उपसर्गम्
उपसर्गौ
उपसर्गान्
ତୃତୀୟା
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ଚତୁର୍ଥୀ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
ପଞ୍ଚମୀ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ଷଷ୍ଠୀ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
ସପ୍ତମୀ
उपसर्गे
उपसर्गयोः
उपसर्गेषु