उन्मुह् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ಸಂಬೋಧನ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ದ್ವಿತೀಯಾ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ತೃತೀಯಾ
उन्मुहा
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भिः / उन्मुड्भिः
ಚತುರ್ಥೀ
उन्मुहे
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भ्यः / उन्मुड्भ्यः
ಪಂಚಮೀ
उन्मुहः
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भ्यः / उन्मुड्भ्यः
ಷಷ್ಠೀ
उन्मुहः
उन्मुहोः
उन्मुहाम्
ಸಪ್ತಮೀ
उन्मुहि
उन्मुहोः
उन्मुक्षु / उन्मुट्त्सु / उन्मुट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ಸಂಬೋಧನ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ದ್ವಿತೀಯಾ
उन्मुक् / उन्मुग् / उन्मुट् / उन्मुड्
उन्मुही
उन्मुंहि
ತೃತೀಯಾ
उन्मुहा
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भिः / उन्मुड्भिः
ಚತುರ್ಥೀ
उन्मुहे
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भ्यः / उन्मुड्भ्यः
ಪಂಚಮೀ
उन्मुहः
उन्मुग्भ्याम् / उन्मुड्भ्याम्
उन्मुग्भ्यः / उन्मुड्भ्यः
ಷಷ್ಠೀ
उन्मुहः
उन्मुहोः
उन्मुहाम्
ಸಪ್ತಮೀ
उन्मुहि
उन्मुहोः
उन्मुक्षु / उन्मुट्त्सु / उन्मुट्सु


ಇತರರು