उन्नत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उन्नतः
उन्नतौ
उन्नताः
ಸಂಬೋಧನ
उन्नत
उन्नतौ
उन्नताः
ದ್ವಿತೀಯಾ
उन्नतम्
उन्नतौ
उन्नतान्
ತೃತೀಯಾ
उन्नतेन
उन्नताभ्याम्
उन्नतैः
ಚತುರ್ಥೀ
उन्नताय
उन्नताभ्याम्
उन्नतेभ्यः
ಪಂಚಮೀ
उन्नतात् / उन्नताद्
उन्नताभ्याम्
उन्नतेभ्यः
ಷಷ್ಠೀ
उन्नतस्य
उन्नतयोः
उन्नतानाम्
ಸಪ್ತಮೀ
उन्नते
उन्नतयोः
उन्नतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उन्नतः
उन्नतौ
उन्नताः
ಸಂಬೋಧನ
उन्नत
उन्नतौ
उन्नताः
ದ್ವಿತೀಯಾ
उन्नतम्
उन्नतौ
उन्नतान्
ತೃತೀಯಾ
उन्नतेन
उन्नताभ्याम्
उन्नतैः
ಚತುರ್ಥೀ
उन्नताय
उन्नताभ्याम्
उन्नतेभ्यः
ಪಂಚಮೀ
उन्नतात् / उन्नताद्
उन्नताभ्याम्
उन्नतेभ्यः
ಷಷ್ಠೀ
उन्नतस्य
उन्नतयोः
उन्नतानाम्
ಸಪ್ತಮೀ
उन्नते
उन्नतयोः
उन्नतेषु


ಇತರರು