उन्दनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
ಸಂಬೋಧನ
उन्दनीय
उन्दनीयौ
उन्दनीयाः
ದ್ವಿತೀಯಾ
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
ತೃತೀಯಾ
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
ಚತುರ್ಥೀ
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ಪಂಚಮೀ
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ಷಷ್ಠೀ
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
ಸಪ್ತಮೀ
उन्दनीये
उन्दनीययोः
उन्दनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
ಸಂಬೋಧನ
उन्दनीय
उन्दनीयौ
उन्दनीयाः
ದ್ವಿತೀಯಾ
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
ತೃತೀಯಾ
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
ಚತುರ್ಥೀ
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ಪಂಚಮೀ
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
ಷಷ್ಠೀ
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
ಸಪ್ತಮೀ
उन्दनीये
उन्दनीययोः
उन्दनीयेषु


ಇತರರು