उद्गूर्ण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
ಸಂಬೋಧನ
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
ದ್ವಿತೀಯಾ
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
ತೃತೀಯಾ
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
ಚತುರ್ಥೀ
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ಪಂಚಮೀ
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ಷಷ್ಠೀ
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
ಸಪ್ತಮೀ
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
ಸಂಬೋಧನ
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
ದ್ವಿತೀಯಾ
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
ತೃತೀಯಾ
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
ಚತುರ್ಥೀ
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ಪಂಚಮೀ
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
ಷಷ್ಠೀ
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
ಸಪ್ತಮೀ
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु