उदिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उदिता
उदिते
उदिताः
ಸಂಬೋಧನ
उदिते
उदिते
उदिताः
ದ್ವಿತೀಯಾ
उदिताम्
उदिते
उदिताः
ತೃತೀಯಾ
उदितया
उदिताभ्याम्
उदिताभिः
ಚತುರ್ಥೀ
उदितायै
उदिताभ्याम्
उदिताभ्यः
ಪಂಚಮೀ
उदितायाः
उदिताभ्याम्
उदिताभ्यः
ಷಷ್ಠೀ
उदितायाः
उदितयोः
उदितानाम्
ಸಪ್ತಮೀ
उदितायाम्
उदितयोः
उदितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उदिता
उदिते
उदिताः
ಸಂಬೋಧನ
उदिते
उदिते
उदिताः
ದ್ವಿತೀಯಾ
उदिताम्
उदिते
उदिताः
ತೃತೀಯಾ
उदितया
उदिताभ्याम्
उदिताभिः
ಚತುರ್ಥೀ
उदितायै
उदिताभ्याम्
उदिताभ्यः
ಪಂಚಮೀ
उदितायाः
उदिताभ्याम्
उदिताभ्यः
ಷಷ್ಠೀ
उदितायाः
उदितयोः
उदितानाम्
ಸಪ್ತಮೀ
उदितायाम्
उदितयोः
उदितासु


ಇತರರು