उदक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उदकम्
उदके
उदकानि
ಸಂಬೋಧನ
उदक
उदके
उदकानि
ದ್ವಿತೀಯಾ
उदकम्
उदके
उदानि / उदकानि
ತೃತೀಯಾ
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ಚತುರ್ಥೀ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ಪಂಚಮೀ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ಷಷ್ಠೀ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
ಸಪ್ತಮೀ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उदकम्
उदके
उदकानि
ಸಂಬೋಧನ
उदक
उदके
उदकानि
ದ್ವಿತೀಯಾ
उदकम्
उदके
उदानि / उदकानि
ತೃತೀಯಾ
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ಚತುರ್ಥೀ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ಪಂಚಮೀ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ಷಷ್ಠೀ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
ಸಪ್ತಮೀ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु