उदक ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
उदकम्
उदके
उदकानि
ସମ୍ବୋଧନ
उदक
उदके
उदकानि
ଦ୍ୱିତୀୟା
उदकम्
उदके
उदानि / उदकानि
ତୃତୀୟା
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ଚତୁର୍ଥୀ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ପଞ୍ଚମୀ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ଷଷ୍ଠୀ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
ସପ୍ତମୀ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
उदकम्
उदके
उदकानि
ସମ୍ବୋଧନ
उदक
उदके
उदकानि
ଦ୍ୱିତୀୟା
उदकम्
उदके
उदानि / उदकानि
ତୃତୀୟା
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
ଚତୁର୍ଥୀ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ପଞ୍ଚମୀ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
ଷଷ୍ଠୀ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
ସପ୍ତମୀ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु