उत्सङ्ग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
ಸಂಬೋಧನ
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ದ್ವಿತೀಯಾ
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
ತೃತೀಯಾ
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ಚತುರ್ಥೀ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ಪಂಚಮೀ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ಷಷ್ಠೀ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
ಸಪ್ತಮೀ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
ಸಂಬೋಧನ
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ದ್ವಿತೀಯಾ
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
ತೃತೀಯಾ
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ಚತುರ್ಥೀ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ಪಂಚಮೀ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ಷಷ್ಠೀ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
ಸಪ್ತಮೀ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु