उत्सङ्ग ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
ସମ୍ବୋଧନ
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ଦ୍ୱିତୀୟା
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
ତୃତୀୟା
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ଚତୁର୍ଥୀ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ପଞ୍ଚମୀ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ଷଷ୍ଠୀ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
ସପ୍ତମୀ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
ସମ୍ବୋଧନ
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ଦ୍ୱିତୀୟା
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
ତୃତୀୟା
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
ଚତୁର୍ଥୀ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ପଞ୍ଚମୀ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
ଷଷ୍ଠୀ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
ସପ୍ତମୀ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु