उत्पल ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उत्पलम्
उत्पले
उत्पलानि
ಸಂಬೋಧನ
उत्पल
उत्पले
उत्पलानि
ದ್ವಿತೀಯಾ
उत्पलम्
उत्पले
उत्पलानि
ತೃತೀಯಾ
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
ಚತುರ್ಥೀ
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
ಪಂಚಮೀ
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
ಷಷ್ಠೀ
उत्पलस्य
उत्पलयोः
उत्पलानाम्
ಸಪ್ತಮೀ
उत्पले
उत्पलयोः
उत्पलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उत्पलम्
उत्पले
उत्पलानि
ಸಂಬೋಧನ
उत्पल
उत्पले
उत्पलानि
ದ್ವಿತೀಯಾ
उत्पलम्
उत्पले
उत्पलानि
ತೃತೀಯಾ
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
ಚತುರ್ಥೀ
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
ಪಂಚಮೀ
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
ಷಷ್ಠೀ
उत्पलस्य
उत्पलयोः
उत्पलानाम्
ಸಪ್ತಮೀ
उत्पले
उत्पलयोः
उत्पलेषु