उत्तरीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उत्तरीया
उत्तरीये
उत्तरीयाः
ಸಂಬೋಧನ
उत्तरीये
उत्तरीये
उत्तरीयाः
ದ್ವಿತೀಯಾ
उत्तरीयाम्
उत्तरीये
उत्तरीयाः
ತೃತೀಯಾ
उत्तरीयया
उत्तरीयाभ्याम्
उत्तरीयाभिः
ಚತುರ್ಥೀ
उत्तरीयायै
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ಪಂಚಮೀ
उत्तरीयायाः
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ಷಷ್ಠೀ
उत्तरीयायाः
उत्तरीययोः
उत्तरीयाणाम्
ಸಪ್ತಮೀ
उत्तरीयायाम्
उत्तरीययोः
उत्तरीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उत्तरीया
उत्तरीये
उत्तरीयाः
ಸಂಬೋಧನ
उत्तरीये
उत्तरीये
उत्तरीयाः
ದ್ವಿತೀಯಾ
उत्तरीयाम्
उत्तरीये
उत्तरीयाः
ತೃತೀಯಾ
उत्तरीयया
उत्तरीयाभ्याम्
उत्तरीयाभिः
ಚತುರ್ಥೀ
उत्तरीयायै
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ಪಂಚಮೀ
उत्तरीयायाः
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ಷಷ್ಠೀ
उत्तरीयायाः
उत्तरीययोः
उत्तरीयाणाम्
ಸಪ್ತಮೀ
उत्तरीयायाम्
उत्तरीययोः
उत्तरीयासु


ಇತರರು