उत्तरीया ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
उत्तरीया
उत्तरीये
उत्तरीयाः
ସମ୍ବୋଧନ
उत्तरीये
उत्तरीये
उत्तरीयाः
ଦ୍ୱିତୀୟା
उत्तरीयाम्
उत्तरीये
उत्तरीयाः
ତୃତୀୟା
उत्तरीयया
उत्तरीयाभ्याम्
उत्तरीयाभिः
ଚତୁର୍ଥୀ
उत्तरीयायै
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ପଞ୍ଚମୀ
उत्तरीयायाः
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ଷଷ୍ଠୀ
उत्तरीयायाः
उत्तरीययोः
उत्तरीयाणाम्
ସପ୍ତମୀ
उत्तरीयायाम्
उत्तरीययोः
उत्तरीयासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
उत्तरीया
उत्तरीये
उत्तरीयाः
ସମ୍ବୋଧନ
उत्तरीये
उत्तरीये
उत्तरीयाः
ଦ୍ୱିତୀୟା
उत्तरीयाम्
उत्तरीये
उत्तरीयाः
ତୃତୀୟା
उत्तरीयया
उत्तरीयाभ्याम्
उत्तरीयाभिः
ଚତୁର୍ଥୀ
उत्तरीयायै
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ପଞ୍ଚମୀ
उत्तरीयायाः
उत्तरीयाभ्याम्
उत्तरीयाभ्यः
ଷଷ୍ଠୀ
उत्तरीयायाः
उत्तरीययोः
उत्तरीयाणाम्
ସପ୍ତମୀ
उत्तरीयायाम्
उत्तरीययोः
उत्तरीयासु


ଅନ୍ୟ