उञ्छितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
ಸಂಬೋಧನ
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
ದ್ವಿತೀಯಾ
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
ತೃತೀಯಾ
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
ಚತುರ್ಥೀ
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ಪಂಚಮೀ
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ಷಷ್ಠೀ
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
ಸಪ್ತಮೀ
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
ಸಂಬೋಧನ
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
ದ್ವಿತೀಯಾ
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
ತೃತೀಯಾ
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
ಚತುರ್ಥೀ
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ಪಂಚಮೀ
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
ಷಷ್ಠೀ
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
ಸಪ್ತಮೀ
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु


ಇತರರು