उज्झक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उज्झकः
उज्झकौ
उज्झकाः
ಸಂಬೋಧನ
उज्झक
उज्झकौ
उज्झकाः
ದ್ವಿತೀಯಾ
उज्झकम्
उज्झकौ
उज्झकान्
ತೃತೀಯಾ
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
ಚತುರ್ಥೀ
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
ಪಂಚಮೀ
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
ಷಷ್ಠೀ
उज्झकस्य
उज्झकयोः
उज्झकानाम्
ಸಪ್ತಮೀ
उज्झके
उज्झकयोः
उज्झकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उज्झकः
उज्झकौ
उज्झकाः
ಸಂಬೋಧನ
उज्झक
उज्झकौ
उज्झकाः
ದ್ವಿತೀಯಾ
उज्झकम्
उज्झकौ
उज्झकान्
ತೃತೀಯಾ
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
ಚತುರ್ಥೀ
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
ಪಂಚಮೀ
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
ಷಷ್ಠೀ
उज्झकस्य
उज्झकयोः
उज्झकानाम्
ಸಪ್ತಮೀ
उज्झके
उज्झकयोः
उज्झकेषु


ಇತರರು