उच्चारित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उच्चारितः
उच्चारितौ
उच्चारिताः
ಸಂಬೋಧನ
उच्चारित
उच्चारितौ
उच्चारिताः
ದ್ವಿತೀಯಾ
उच्चारितम्
उच्चारितौ
उच्चारितान्
ತೃತೀಯಾ
उच्चारितेन
उच्चारिताभ्याम्
उच्चारितैः
ಚತುರ್ಥೀ
उच्चारिताय
उच्चारिताभ्याम्
उच्चारितेभ्यः
ಪಂಚಮೀ
उच्चारितात् / उच्चारिताद्
उच्चारिताभ्याम्
उच्चारितेभ्यः
ಷಷ್ಠೀ
उच्चारितस्य
उच्चारितयोः
उच्चारितानाम्
ಸಪ್ತಮೀ
उच्चारिते
उच्चारितयोः
उच्चारितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उच्चारितः
उच्चारितौ
उच्चारिताः
ಸಂಬೋಧನ
उच्चारित
उच्चारितौ
उच्चारिताः
ದ್ವಿತೀಯಾ
उच्चारितम्
उच्चारितौ
उच्चारितान्
ತೃತೀಯಾ
उच्चारितेन
उच्चारिताभ्याम्
उच्चारितैः
ಚತುರ್ಥೀ
उच्चारिताय
उच्चारिताभ्याम्
उच्चारितेभ्यः
ಪಂಚಮೀ
उच्चारितात् / उच्चारिताद्
उच्चारिताभ्याम्
उच्चारितेभ्यः
ಷಷ್ಠೀ
उच्चारितस्य
उच्चारितयोः
उच्चारितानाम्
ಸಪ್ತಮೀ
उच्चारिते
उच्चारितयोः
उच्चारितेषु


ಇತರರು