उच्चार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उच्चारः
उच्चारौ
उच्चाराः
ಸಂಬೋಧನ
उच्चार
उच्चारौ
उच्चाराः
ದ್ವಿತೀಯಾ
उच्चारम्
उच्चारौ
उच्चारान्
ತೃತೀಯಾ
उच्चारेण
उच्चाराभ्याम्
उच्चारैः
ಚತುರ್ಥೀ
उच्चाराय
उच्चाराभ्याम्
उच्चारेभ्यः
ಪಂಚಮೀ
उच्चारात् / उच्चाराद्
उच्चाराभ्याम्
उच्चारेभ्यः
ಷಷ್ಠೀ
उच्चारस्य
उच्चारयोः
उच्चाराणाम्
ಸಪ್ತಮೀ
उच्चारे
उच्चारयोः
उच्चारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उच्चारः
उच्चारौ
उच्चाराः
ಸಂಬೋಧನ
उच्चार
उच्चारौ
उच्चाराः
ದ್ವಿತೀಯಾ
उच्चारम्
उच्चारौ
उच्चारान्
ತೃತೀಯಾ
उच्चारेण
उच्चाराभ्याम्
उच्चारैः
ಚತುರ್ಥೀ
उच्चाराय
उच्चाराभ्याम्
उच्चारेभ्यः
ಪಂಚಮೀ
उच्चारात् / उच्चाराद्
उच्चाराभ्याम्
उच्चारेभ्यः
ಷಷ್ಠೀ
उच्चारस्य
उच्चारयोः
उच्चाराणाम्
ಸಪ್ತಮೀ
उच्चारे
उच्चारयोः
उच्चारेषु