उङ्खितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
ಸಂಬೋಧನ
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
ದ್ವಿತೀಯಾ
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
ತೃತೀಯಾ
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
ಚತುರ್ಥೀ
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ಪಂಚಮೀ
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ಷಷ್ಠೀ
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
ಸಪ್ತಮೀ
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
ಸಂಬೋಧನ
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
ದ್ವಿತೀಯಾ
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
ತೃತೀಯಾ
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
ಚತುರ್ಥೀ
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ಪಂಚಮೀ
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
ಷಷ್ಠೀ
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
ಸಪ್ತಮೀ
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु


ಇತರರು