उक्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
उक्षः
उक्षौ
उक्षाः
ಸಂಬೋಧನ
उक्ष
उक्षौ
उक्षाः
ದ್ವಿತೀಯಾ
उक्षम्
उक्षौ
उक्षान्
ತೃತೀಯಾ
उक्षेण
उक्षाभ्याम्
उक्षैः
ಚತುರ್ಥೀ
उक्षाय
उक्षाभ्याम्
उक्षेभ्यः
ಪಂಚಮೀ
उक्षात् / उक्षाद्
उक्षाभ्याम्
उक्षेभ्यः
ಷಷ್ಠೀ
उक्षस्य
उक्षयोः
उक्षाणाम्
ಸಪ್ತಮೀ
उक्षे
उक्षयोः
उक्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
उक्षः
उक्षौ
उक्षाः
ಸಂಬೋಧನ
उक्ष
उक्षौ
उक्षाः
ದ್ವಿತೀಯಾ
उक्षम्
उक्षौ
उक्षान्
ತೃತೀಯಾ
उक्षेण
उक्षाभ्याम्
उक्षैः
ಚತುರ್ಥೀ
उक्षाय
उक्षाभ्याम्
उक्षेभ्यः
ಪಂಚಮೀ
उक्षात् / उक्षाद्
उक्षाभ्याम्
उक्षेभ्यः
ಷಷ್ಠೀ
उक्षस्य
उक्षयोः
उक्षाणाम्
ಸಪ್ತಮೀ
उक्षे
उक्षयोः
उक्षेषु


ಇತರರು