ईहितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईहितव्या
ईहितव्ये
ईहितव्याः
ಸಂಬೋಧನ
ईहितव्ये
ईहितव्ये
ईहितव्याः
ದ್ವಿತೀಯಾ
ईहितव्याम्
ईहितव्ये
ईहितव्याः
ತೃತೀಯಾ
ईहितव्यया
ईहितव्याभ्याम्
ईहितव्याभिः
ಚತುರ್ಥೀ
ईहितव्यायै
ईहितव्याभ्याम्
ईहितव्याभ्यः
ಪಂಚಮೀ
ईहितव्यायाः
ईहितव्याभ्याम्
ईहितव्याभ्यः
ಷಷ್ಠೀ
ईहितव्यायाः
ईहितव्ययोः
ईहितव्यानाम्
ಸಪ್ತಮೀ
ईहितव्यायाम्
ईहितव्ययोः
ईहितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईहितव्या
ईहितव्ये
ईहितव्याः
ಸಂಬೋಧನ
ईहितव्ये
ईहितव्ये
ईहितव्याः
ದ್ವಿತೀಯಾ
ईहितव्याम्
ईहितव्ये
ईहितव्याः
ತೃತೀಯಾ
ईहितव्यया
ईहितव्याभ्याम्
ईहितव्याभिः
ಚತುರ್ಥೀ
ईहितव्यायै
ईहितव्याभ्याम्
ईहितव्याभ्यः
ಪಂಚಮೀ
ईहितव्यायाः
ईहितव्याभ्याम्
ईहितव्याभ्यः
ಷಷ್ಠೀ
ईहितव्यायाः
ईहितव्ययोः
ईहितव्यानाम्
ಸಪ್ತಮೀ
ईहितव्यायाम्
ईहितव्ययोः
ईहितव्यासु


ಇತರರು