ईर्षणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईर्षणीयः
ईर्षणीयौ
ईर्षणीयाः
ಸಂಬೋಧನ
ईर्षणीय
ईर्षणीयौ
ईर्षणीयाः
ದ್ವಿತೀಯಾ
ईर्षणीयम्
ईर्षणीयौ
ईर्षणीयान्
ತೃತೀಯಾ
ईर्षणीयेन
ईर्षणीयाभ्याम्
ईर्षणीयैः
ಚತುರ್ಥೀ
ईर्षणीयाय
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
ಪಂಚಮೀ
ईर्षणीयात् / ईर्षणीयाद्
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
ಷಷ್ಠೀ
ईर्षणीयस्य
ईर्षणीययोः
ईर्षणीयानाम्
ಸಪ್ತಮೀ
ईर्षणीये
ईर्षणीययोः
ईर्षणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईर्षणीयः
ईर्षणीयौ
ईर्षणीयाः
ಸಂಬೋಧನ
ईर्षणीय
ईर्षणीयौ
ईर्षणीयाः
ದ್ವಿತೀಯಾ
ईर्षणीयम्
ईर्षणीयौ
ईर्षणीयान्
ತೃತೀಯಾ
ईर्षणीयेन
ईर्षणीयाभ्याम्
ईर्षणीयैः
ಚತುರ್ಥೀ
ईर्षणीयाय
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
ಪಂಚಮೀ
ईर्षणीयात् / ईर्षणीयाद्
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
ಷಷ್ಠೀ
ईर्षणीयस्य
ईर्षणीययोः
ईर्षणीयानाम्
ಸಪ್ತಮೀ
ईर्षणीये
ईर्षणीययोः
ईर्षणीयेषु


ಇತರರು