ईर्षक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईर्षकः
ईर्षकौ
ईर्षकाः
ಸಂಬೋಧನ
ईर्षक
ईर्षकौ
ईर्षकाः
ದ್ವಿತೀಯಾ
ईर्षकम्
ईर्षकौ
ईर्षकान्
ತೃತೀಯಾ
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ಚತುರ್ಥೀ
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
ಪಂಚಮೀ
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ಷಷ್ಠೀ
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
ಸಪ್ತಮೀ
ईर्षके
ईर्षकयोः
ईर्षकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईर्षकः
ईर्षकौ
ईर्षकाः
ಸಂಬೋಧನ
ईर्षक
ईर्षकौ
ईर्षकाः
ದ್ವಿತೀಯಾ
ईर्षकम्
ईर्षकौ
ईर्षकान्
ತೃತೀಯಾ
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
ಚತುರ್ಥೀ
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
ಪಂಚಮೀ
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
ಷಷ್ಠೀ
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
ಸಪ್ತಮೀ
ईर्षके
ईर्षकयोः
ईर्षकेषु


ಇತರರು